सामग्री पर जाएँ

attachment

विकिशब्दकोशः तः

आङ्ग्लपदम्

[सम्पाद्यताम्]


संस्कृतानुवादः

[सम्पाद्यताम्]
  • १। संयोजनम्
  • २। आसक्तिः


व्याकरणांशः

[सम्पाद्यताम्]

१। नपुंसकलिङ्गम् २। स्त्रीलिङ्गम्

=


अन्यभाषासु

[सम्पाद्यताम्]


आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : अनुबद्धम् । संयोजितम् । संलग्नम् । ई-पत्रेण सह संयोजिता वैद्युतकसञ्चिका । In e-mail, any electronic-file that accompanies the email message.

"https://sa.wiktionary.org/w/index.php?title=attachment&oldid=481953" इत्यस्माद् प्रतिप्राप्तम्