bond
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- प्रतिञ्जापत्रम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम् [Neuter ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- कासुचन संस्थासु उद्यॊगं प्राप्तुम् इच्छति चॆत् प्रथमं प्रतिञ्जापत्रं दातव्यं भवति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – बन्धन, अनुबंध पट्र, ऋण पट्र, प्रतिज्ञा पत्र, जोड
- कन्नड –ಬಂಧ ಪತ್ರ, ಕರಾರುಪತ್ರ, ಸಮ್ಕೋಲೆ, ಮುಚ್ಚಳಿಕೆ
- तमिळ् –ஒப்பந்தம், பிணைமுறி, பிணைப்பு
- तेलुगु – ఋణపత్రం, దాసులైన, బద్ధులైన
- मलयालम् – ബന്ധനം, ഉടന്പടി, കരാര്പണത്രം
- आङ्ग्ल – attachment, adhesion, bail, stick to
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8