बन्धन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्धनम्, क्ली, (बन्ध + भावे ल्युट् ।) बन्धनक्रिया । बा~धा इति भाषा । तत्पर्य्यायः । उद्दानम् २ । इत्यमरः । २ । ८ । २६ ॥ कङ्कनम् ३ बन्धः ४ संयमनम् ५ । इति शब्दरत्नावली ॥ (यथा, हितोपदेशे । १ । ९५ । “आपदामापतन्तीनां हितोऽप्यायाति हेतुताम् । मातृजङ्घा हि वत्सस्य स्तम्भीभवति बन्धने ॥”) वधः । इति मेदिनी । ने, ९७ ॥ हिंसा । इति शब्दरत्नावली ॥ रज्जुः । इति हेम- चन्द्रः ॥ बध्यतेऽनेनेति करणव्युत्पत्त्या त्रि ॥ (बध्यतेऽस्मिन् इति अधिकरणे ल्युट् । कारा- गारम् । बन्धनस्थानम् । यथा, भागवुते । ३ । २ । २५ । “वसुदेवस्य देवक्यां जातो भोजेन्द्रबन्धने ॥” बन्ध + कर्त्तरि ल्युः । महादेवस्य नामभेदे, पुं । यथा, महाभारते । १३ । १७ । १०० । “बन्धनो बन्धकर्त्ता च सुबन्धनविमोचनः ॥” बन्धनकर्त्तरि, त्रि । यथा, तत्रैव । १३ । १७ । ६१ । “बन्धनस्त्वसुरेन्द्राणां युधि शत्रुविनाशनः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्धन नपुं।

बन्धनम्

समानार्थक:उद्दान,बन्धन,बन्धन,प्रसिति,चार,पाश

2।8।26।2।5

शिष्टिश्चाज्ञा च संस्था तु मर्यादा धारणा स्थितिः। आगोऽपराधो मन्तुश्च समे तूद्दानबन्धने॥

पदार्थ-विभागः : , क्रिया

बन्धन नपुं।

बन्धनम्

समानार्थक:उद्दान,बन्धन,बन्धन,प्रसिति,चार,पाश

3।2।14।2।1

मुष्टिबन्धस्तु संग्राहो डिम्बे डमरविप्लवौ। बन्धनं प्रसितिश्चारः स्पर्शः स्प्रष्टोपतप्तरि॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्धन¦ न॰ बन्ध--भावे ल्युट्।

१ निगडादिन

२ संयमने अमरः

३ बवे मेदि॰। करणे ल्युट्।

३ तद्धेतौ रज्ज्वो। हेमच॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्धन¦ n. (-नं)
1. Binding, tying, confining.
2. A rope foy tying cattle.
3. Killing.
4. Hurting, injuring. mfn. Subst. (-नः-ना or -नी-नं) The implement of binding or tying, a rope, a chain, a bandage, a liga- ture, &c. E. बन्ध् to tie, aff. ल्युट् or युच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्धन [bandhana], a.

Binding, fettering.

Checking, stopping.

(At the end of comp.) Dependent upon; cf. निबन्धन. -नम् [बन्ध्-भावे-ल्युट्]

The act of binding, fastening; tying; स्मरसि स्मर मेखलागुणैरुत गोत्रस्खलितेषु बन्धनम् Ku.4.8.

Binding on or round, throwing round, clasping; विनम्रशाखाभुजबन्धनानि Ku.3.39; Pt.5.21; घटय भुजबन्धनम् Gīt.1; R.19.17.

A bond, tie (fig. also); R.12.76; आशाबन्धनम् &c.

Fettering, chaining, confining. गजभुजङ्गमयोरपि बन्धनम् Bh.2.91.

A chain, fetter, tether, halter &c.

Capturing, catching.

Bondage confinement, imprisonment, captivity; as in बन्धनागार.

A place of confinement, prison, jail; वसुदेवस्य देवक्यां जातो भोजेन्द्रबन्धने Bhāg.3.2.25; त्वां कारयामि कमलोदरबन्धनस्थम् Ś.6.2; द्विगुणं त्रिगुणं पश्चाद्यावज्जीवं तु बन्धनम् Śukra.4.8; Ms.9.288.

Forming, building, construction; सेतुबन्धनम् Ku.4.6.

Connecting, uniting, joining.

Hurting, injuring.

A stalk, stem, peduncle (of a flower); कृतं न कर्णार्पितबन्धनं सखे Ś.6.18.; U.2.9; Ku.4.14.

A sinew, muscle; संधिन्नसंधिः प्रविकीर्णबन्धनो हतः क्षितौ वायुसुतेन राक्षसः Rām.5. 47.36;5.24.4.

A bandage.

A bar, barrier.

Alloyage, mixing.

An embankment, a bridge.

A conjunction, connection.

(In phil.) Mundane bondage (opp. to liberation).

नम्, नी A bond, tie.

A rope, cord.

A string, thread.

A chain, fetter.

A bondage. -Comp. -अ(आ)गारः, -रम्, -आलयः a prison, jail.

ग्रन्थिः the knot of a bandage.

a noose.

a rope for tying cattle. -पालकः, -रक्षिन् m. a jailor. -वेश्मन् n. a prison. -स्थः a captive, prisoner. -स्तम्भः a tying-post, a post to which an animal (e. g. an elephant) is tied. -स्थानम् a stable, stall (for horses &c.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्धन mf( ई)n. binding , tying , fettering RV. etc.

बन्धन mf( ई)n. captivating (with gen. or ifc. ; See. भाव-ब्and Pa1n2. 4-4 , 96 Sch. )

बन्धन mf( ई)n. holding fast , stopping MW.

बन्धन mf( ई)n. ( ifc. )dependent on ib.

बन्धन n. the act of binding , tying , fastening , fettering Mn. MBh. etc.

बन्धन n. (also f( ई). L. )a bond , tie (also fig. ) , rope , cord , tether S3Br. etc. ( ifc. with f( आ). = bound to or fettered by)

बन्धन n. binding on or round , clasping Ka1v. Pan5cat.

बन्धन n. binding up , bandaging , a bandage Sus3r.

बन्धन n. catching , capturing , confining , detention , custody , imprisonment or a prison Mn. Katha1s. Pur.

बन्धन n. building , construction MBh. R. etc.

बन्धन n. embanking or an embankment ib.

बन्धन n. bridging over Hit.

बन्धन n. alloying (of metals) Bhpr.

बन्धन n. joining , junction , connection , coherence RV. MBh.

बन्धन n. fixing upon , directing towards( loc. ) L.

बन्धन n. checking , suppressing Amar.

बन्धन n. (in phil. ) mundane bondage ( opp. to final liberation)

बन्धन n. hurting , killing L.

बन्धन n. a stalk , stem , peduncle (of a flower) RV. etc.

बन्धन n. a sinew , muscle L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bandhana denotes a ‘rope’ or other fastening in the Atharvaveda[१] and later.[२]

  1. Av. iii. 6, 7 (of a boat, Nau);
    vi. 14, 2.
  2. Śatapatha Brāhmaṇa, xiii. 1, 6, 2 (of a horse);
    Taittirīya Brāhmaṇa, iii. 8, 9, 4;
    Chāndogya Upaniṣad, vi. 8, 2;
    Nirukta, xii. 38, etc.
"https://sa.wiktionary.org/w/index.php?title=बन्धन&oldid=474052" इत्यस्माद् प्रतिप्राप्तम्