backward
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- पृष्ठतः
- अविकसितः
व्याकरणांशः[सम्पाद्यताम्]
- अव्ययम् [Indeclinable ]
- विशेषणम् [Adjective ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- अविकसितक्षॆत्रॆषु शिक्षणस्य प्रधान्यं दातव्यम्।
- In backward areas, education should be given importance.
- शिशुः प्रथमं पृष्ठतः गत्व्वा एव अग्रतः गन्तुं प्रयत्नं करॊति।
- A baby goes backward first and then tries to go forward.
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – पिछड़ा हुआ ,उल्टा, पीछे की ओर
- कन्नड –ಹಿಮ್ದಕ್ಕೆ, ಹಿಮ್ದು ಮುಮ್ದಾಗಿ , ಮಮ್ದಬುದ್ಧಿಯ
- तमिळ् –பின்புற, முன்னேறாத, பின்தங்கியுள்ள
- तेलुगु – వెనుకటి, మందమైన, జడమైన
- मलयालम् – പിന്നോട്ട്, പിന്നാക്കമുള്ള, കുറഞ്ഞ വികാസമുള്ള
- आङ्ग्ल – Directed to the rear, having made less progress than normal
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8