bald
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- खल्वाटः
व्याकरणांशः[सम्पाद्यताम्]
विशेषणम् [Adjective ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
खल्वाटस्य कङ्कततैलादीनां चिन्ता नास्ति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – गंजा, अनावृत, सुस्पष्ट
- कन्नड –ಬೋಡು, ಬೋಳಾದ, ಕೂದಲಿಲ್ಲದ
- तमिळ् –தலைவழுக்கையான, அணிமணியில்லாத
- तेलुगु – బట్టతల
- मलयालम् – കഷണ്ടിയായ
- आङ्ग्ल –
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8