ball
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- कन्दूकः
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम् [Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- सर्वॆभ्यः बलॆभ्यः कन्दूकक्रीडनं बहु रॊचतॆ।
- All the boys like to play with the ball.
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – कंदुक,गेंद, गोला, ढेला, पुतली, नाच
- कन्नड –ಗುಳಿಗೆ, ಚೆಮ್ಡು, ಮುದ್ದೆ, ದಮ್ಡು, ಗುಮ್ಡು, ಗೋಲ, ನೃತ್ಯದ ಕ್ರೀಡೆ
- तमिळ् –பந்து, துப்பாக்கிக் குண்டு, ஒரு வகை நடனக் கலை
- तेलुगु – బంతి, పుడక, జామీను, పూటబడ్డవాడు
- मलयालम् – പന്ത്, ഗോളം, ഉണ്ട
- आङ्ग्ल – dance, gob
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8