dance
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- नृत्यम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम् [Neuter ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- अस्माकं विद्यालयस्य वार्षिकमहॊत्सवॆ बालिकाभिः कृतं ग्राम्यनृत्यं अत्यन्तं मनॊरञ्जकं आसीत् ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – नाच, नृत्य
- कन्नड –ನೃತ್ಯ, ಕೂತು, ಕುಣಿತ, ನರ್ತನ, ನಲಿ, ಎರಲು
- तमिळ् –நடனம், நாட்டியம், கூத்து
- तेलुगु – ఆట, నటనము, నాట్యము, తాండవము, నృత్యం
- मलयालम् – നൃത്തം, നര്ത്ത്നം, നൃത്യം
- आङ्ग्ल –
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8