bamboo
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- वंश्ः
व्याकरणांशः[सम्पाद्यताम्]
- पुंल्लिङ्गम् [Masculine]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- वंशः वॆनुवाद्यरूपॆण कीदृश्ं मधुरनादम् उत्पादयति!!
- Bamboo in the form of a flute generates what a sweet sound!!
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – बाँस, वेणु
- कन्नड –ವಮ್ಶ
- तमिळ् –மூங்கில், மூங்கில்குழல்
- तेलुगु – వెదురు
- मलयालम् – മുള
- आङ्ग्ल – a tall tropical plant with hard, hollow stems
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8