वेणु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेणुः, पुं, (अज + “अजिवृरीभ्यो निच्च ।” उणा० ३ । ३८ । इति णुः । सच नित् । अजेर्वीभावो गुणश्च ।) वंशः । इत्यमरः ॥ (यथा, रामायणे । ४ । ४३ । १७ । “तं तु देशमतिक्रम्य शैलोदा नाम निम्नगा । उभयोस्तीरयोस्तस्याः कीचका नाम वेणवः ॥”) वंशी । इति शब्दरत्नावली ॥ वेणोरुत्पत्ति- र्यथा, -- “वेणुर्यः शृणु तं विप्र तथापि विदितं तथा । द्विज आसीच्छान्तमनाः कृतसान्तपनादिभिः ॥ नाम्ना देवव्रतो दान्तः कर्म्मकाण्डविशारदः । अवैष्णवजनव्रातमध्यवर्त्ती क्रियापरः ॥ एकदापि न शुश्राव यज्ञेशोऽस्तीति भूपते । तस्य गेहमथाभ्यागाद्वेदान्तकृतनिश्चयः ॥ मद्भक्तः कोऽपि पूजां स तुलसीदलवारिणा । कृतवांस्तु गृहे किञ्चित् फलमूलं न्यवेदयत् ॥ स्नानवारि फलं किञ्चित् तस्मै प्रीत्या ददौ सुधीः । अश्रद्धयान्वितं कृत्वा सोऽप्यगृह्णात् द्विजन्मनः ॥ तेन पापेन संजातं वेणुत्वमतिदारुणम् । तेन पुण्येन तस्यार्थो मदीयप्रियतां गतः ॥ अधुना सोऽपि राजेव केतुमाले विराजते । युगान्ते तु विष्णुपरो भूत्वा ब्रह्मत्वमाप्स्यति ॥” इति पाद्मे पातालखण्डे ५ अध्यायः ॥ नृपविशेषः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेणु पुं।

वेणुः

समानार्थक:वंश,त्वक्सार,कर्मार,त्वाचिसार,तृणध्वज,शतपर्वन्,यवफल,वेणु,मस्कर,तेजन

2।4।161।1।3

शतपर्वा यवफलो वेणुमस्करतेजनाः। वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः॥

अवयव : वेणोः_फलम्,वम्शादिग्रन्थिः

वृत्तिवान् : वेणुवादकः

 : वाताहतवेणुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेणु¦ पु॰ वेण--उण्।

१ वंशे अमरः।

२ तद्विकारे वंशीवाद्ये चशब्दच॰।
“मा पूरय वेणुम्” इत्युद्भटः।

३ नृपमेदे मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेणु¦ m. (-णुः)
1. A bamboo.
2. A flute.
3. A king so named. E. वी substi- tuted for अज् to go, aff. नु, or वन् to sound, कु aff.; or वेण्-उण् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेणुः [vēṇuḥ], [वेण्-उण् Uṇ.3.38]

A bamboo; मलये$पि स्थितो वेणुर्वेणुरेव न चन्दनम् Subhāṣ; R.12.41.

A reed, cane; प्राप्तापराधास्ताड्याः स्यू रज्ज्वा वेणुदलेन वा Ms.8.299.

A flute, pipe; वेणुं क्वणन्तीं क्रीडन्तीम् Bhāg.1.3.18; नामसमेतं कृतसंकेतं वादयते मृदु वेणुम् Gīt.5.

A banner;. त्रिवेणुं पञ्चबन्धुरम् (रथम्) Bhāg.4.26.1; cf. त्रिवेणु. -Comp. -कर्करः the Karavīra plant. -जः bamboo-seed. -दलम् a split bamboo; Ms.8.299; cf. वेणुवैदल made of split bamboo; Ms.8.327. -ध्मः a flute-player, piper; मार्द- ङ्गिकाश्च वेणुध्माः Śiva B.31.21. -निस्रुतिः the sugar-cane.-बीजम् bamboo-seed. -यवः bamboo-seed. -यष्टिः f. a bamboo-stick. -वादः, -वादकः a piper, flute-player.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेणु m. or वेणु(prob. connected with 1. वे)a bamboo , reed , cane RV. etc.

वेणु m. a flute , fife , pipe MBh. Ka1v. etc.

वेणु m. N. of a deity of the बोधिtree Lalit.

वेणु m. of a king of the यादवs MBh.

वेणु m. of a son of शत-जित्VP.

वेणु m. of a mountain Ma1rkP.

वेणु m. of a river L.

वेणु m. ( pl. )the descendants of वेणुA1s3vS3r. ( वेणोर् विशालेN. of two सामन्s A1rshBr. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--flute; फलकम्:F1: वा. ४५. ४०; ५६. ३२; १०४. ४८; Vi. II. १४. ३२.फलकम्:/F in राम's अभिषेक; फलकम्:F2: Ib. IV. 4. ९९.फलकम्:/F in पातालम्. फलकम्:F3: Ib. II. 5. ११.फलकम्:/F

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Veṇu in the Atharvaveda[१] and later[२] denotes a ‘reed’ of bamboo, It is described in the Taittirīya Saṃhitā[३] as ‘hollow’ (su-ṣira). In the Rigveda[४] it occurs only in a Vālakhilya hymn in a Dānastuti (‘praise of gifts’), where Roth[५] thinks that ‘flutes of reed’ are meant, a sense which Veṇu has in the later texts. The Kauṣītaki Brāhmaṇa[६] couples Veṇu with Sasya, stating that they ripen in Vasanta, ‘spring.’ Apparently bamboo reeds are meant.[७]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेणु पु.
बाँस, बेंत (ऊपर हाथ उठाये हुए यजमान की लम्बाई से युक्त, अर्थात् 144 अङ्गुल), मा.श्रौ.सू. 1०.2.2-3 (माप के रूप में प्रयुक्त); 6.1.5.3०; 1०.2.1.5-1०।

  1. i. 27, 3.
  2. Taittirīya Saṃhitā, v. 2, 5, 2;
    vii. 4, 19, 2;
    Kāthaka Saṃhitā, xiii. 12;
    Satapatha Brāhmaṇa, i. 1, 4, 19;
    ii. 6, 2, 17, etc.
  3. v. 1, 1, 4.
  4. viii. 55, 3.
  5. St. Petersburg Dictionary, s.v. 2.
  6. iv. 12.
  7. Cf. Kātyāyana Śrauta Sūtra, iv. 6, 17, with the scholiast;
    Weber, Indische Studien, 10, 343.

    Cf. Zimmer, Altindisches Leben, 71.
"https://sa.wiktionary.org/w/index.php?title=वेणु&oldid=504612" इत्यस्माद् प्रतिप्राप्तम्