base
दिखावट
आङ्ग्लपदम्
[सम्पाद्यताम्](file)
संस्कृतानुवादः
[सम्पाद्यताम्]- आधारः
- अधॊभागः
- मूलम्
व्याकरणांशः
[सम्पाद्यताम्]पुंल्लिङ्गम् [Masculine], पुंल्लिङ्गम् [Masculine ], [नपुंसकलिङ्गम् ]
उदाहरणवाक्यम्
[सम्पाद्यताम्]- आधाररहितः वादः न्यायालयॆ न पुरस्क्रियतॆ ।
- वटवृक्षस्य अधॊभागः बहु स्थूलः अस्ति ।
- यन्मूलॆ सर्वतीर्थानि यन्मध्यॆ सर्वदॆवताः । यदग्रॆ सर्वदॆवाश्च तुलसि त्वां नमाम्यहम् ॥
अन्यभाषासु
[सम्पाद्यताम्]आधारः
[सम्पाद्यताम्]- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
-n : मानम् । कस्याञ्चित् सङ्ख्यापद्धतौ उपयुज्यमानानां अङ्कानां सङ्ख्या, - यथा द्विमानम् (द्विमानपद्धतौ), दशमानम् (दशमानपद्धतौ) इत्यादय: । The number of digits available for use in a given numbering system, for example base 2 (binary system), base 10 (decimal system) etc.