beach
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- तटः
- तटी
- तटम्
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम्, [ Masculine], स्त्रीलिङ्गम् [Feminine], नपुंसकलिङ्गम् [Neuter ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- चॆन्नै नगरस्य समुद्रतटः सुन्दरः विशालः च ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – किनारा, बालू-तट, समुद्रतट, पुलिन
- कन्नड –ಕರೆ, ಸಮುದ್ರತೀರ, ದಡ
- तमिळ् –கடற்கரை, ஏரிக்கரை
- तेलुगु – రేవు,వోడరేవు, సముద్రతీరము
- मलयालम् – സമുദ്രതീരം, കടല്ക്കതര, കടല്പ്പുറം
- आङ्ग्ल – shore, strand
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8