beat
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- ताड्यति
- आघातः
- स्पन्द:
व्याकरणांशः[सम्पाद्यताम्]
क्रियापदम् [verb ], पुंल्लिङ्गम्म् [Masculine], पुंल्लिङ्गम् [Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- सः क्रूरः चालकः अश्वं बहु ताडयति ।
- प्रणॊत्क्रमणसमयॆ हृदयस्पन्दः स्थगितः भवति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – ताल, धड़कन, आघात, पीटना, पराजित करना
- कन्नड –ಸ್ಪಂದನ, ಹೊಡೆ, ಸೋಲು, ತಾಡನ
- तमिळ् –தாளம், அடிப்பு, துடிப்பு, முறைகாவல், தோற்ற, அடிப்பட்ட
- तेलुगु – దెబ్బ, కొట్టుకొనుట, నలిగిన
- मलयालम् – അടിക്കുക, താളം, തോല്പിക്കുക
- आङ्ग्ल – Rhythm, outwit, heartbeat, beat up
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8