belief
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- विश्वासः
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम् [Masculine]
उदाहरणवाक्यम्[सम्पाद्यताम्]
अस्माभिः परस्परविश्वासॆन व्यवहारः करणीयः ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – धारणा, भरोसा, विश्वास
- कन्नड –ನಂಬಿಕೆ, ವಿಶ್ವಾಸ, ಅರಿವು
- तमिळ् –நம்பிக்கை, எண்ணம், உணர்வு
- तेलुगु – నమ్మిక, విశ్వంసం, మతము
- मलयालम् – വിശ്വാസം, അഭിപ്രായം, ധാരണ
- आङ्ग्ल – feeling, impression, notion
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8