feeling
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- भावन
व्याकरणांशः[सम्पाद्यताम्]
स्त्रीलिङ्
उदाहरणवाक्यम्[सम्पाद्यताम्]
भारतस्य सर्वराज्ये संन्निहितेन निर्वाचनेन वर्तमानः (ऊ प ए ) सर्वकारः उपनीयम् इति भावना स्यात् ।
अन्यभाषासु
- हिन्दी-सहानुभूति, आशंका, स्पर्श ज्ञान, विचार, भावना,
- कन्नड-ಅಮ್ತಹ್ಕರಣ , ಅನಿಸಿಕೆ , ಅಭಿಪ್ರಾಯ , ಭಾವ , ಶ್ರಮ , ಸ್ಪರ್ಶೇಮ್ದ್ರಿಯ , ಸ್ಪರ್ಶಜ್ಝ್ನ್ಯಾನ , ಅನುಭವ , ಸಮ್ವೇದನೆ
- तेलुगु-దయారసముగల , కనికరము గల , వాత్సల్యముగల, స్పర్శ , తాకడము ,యెరగడము , రసము , భావము ,గుణము
- मलयालम्-സഹാനുഭൂതി, ശാരീരികാനുഭൂതി, അനുകന്പ, സ്പര്ശാനുഭവം, വികാരമൃദുല
- आङ्ग्ल्म्-touch sensation, belief, impression, notion, opinion
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8