below
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- अधः
व्याकरणांशः[सम्पाद्यताम्]
अव्ययम् [Indeclinable ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- वृक्षस्य अधः उपविश्य पथिकः मार्गायासं निवारयति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – से नीचे, कम, निम्न, के नीचे
- कन्नड –ಕೆಳಗಡೆ, ಕೆಳಗಿನ, ಅಧರ, ಅಡಿಯಲ್ಲಿ
- तमिळ् –தாழ்வாக, கீழ்ப்புறமாக
- तेलुगु – క్రింది, దిగువగా, నిమ్న
- मलयालम् – കീഴെ, അയോഗ്യം
- आङ्ग्ल – beneath, at a lower place, underneath
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8