bench
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- दीर्घपीठम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम् [Neuter]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- शालायां छात्राः दीर्घपीठॆषु उपविश्यन्तॆ ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – न्यायपीठ, आसन
- कन्नड –ಅಡ್ಡಣಿಗೆ, ನ್ಯಾಯಪೀಠ
- तमिळ् –நீள் இருக்கை, நீதிபதிகள் குழு
- तेलुगु – బలంపీట, న్యాయాసనము
- मलयालम् – ദീര്ഘാiസനം, ന്യായാസനം
- आङ्ग्ल – workbench, judiciary
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8