bill
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- दॆयकम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम् [Neuter ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
सः वैद्यस्य दॆयकं दृष्ट्वा मूर्छितः अभवत् ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – विधेयक, चोंच, लेखा पत्र
- कन्नड –ಮಸೂದೆ, ಮುಖ, ವಿಧೇಯಕ, ದುಮ್ದು, ಸಾಮಾನಿನ ಬೆಲೆಪಟ್ಟಿ
- तमिळ् –மசோதா, சுவரொட்டி, விலைப்பட்டியல், அலகு
- तेलुगु – ముక్కు, లెక్క, చీటి
- मलयालम् – പക്ഷിയുടെ കൊക്ക്, വില്പനച്ചീട്ട്, നിയമപത്രിക, കണക്കുവിവരപ്പട്ടിക, ബാങ്ക് നോട്ട്, അരിവാള്
- आङ्ग्ल – beak, account, invoice, circular
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8