bird
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- पक्षी
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम् [Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
प्रातः कालॆ पक्षिणां कलरवः मनसि आह्लादं जनयति।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – चिड़िया, खग, पक्षी
- कन्नड –ಖಚರ,ದ್ವಿಜ , ಪಕ್ಷಿ, ವಿಹಮ್ಗಮ, ಹಕ್ಕಿ , ಪಕ್ಷಿ
- तमिळ् –பறவி, பறவை, பட்சி
- तेलुगु – పిట్ట, బిహంగం, పక్షి
- मलयालम् – പക്ഷി, പറവ, വിഹഗം
- आङ्ग्ल –
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8