bite
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- दंशः
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम् [Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- सर्पस्य दंशः विषालु भवति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – अल्पहार , टुकड़ा , दंशन , कौर , डंक, मूठ
- कन्नड –ಅಗಿ , ಕಚ್ಚು , ಕಡಿ , ಕಡಿತ , ಭದ್ರವಾಗಿ , ಹಿಡಿ , ಸಾಯು , ತುತ್ತು
- तमिळ् –கடி, கடித்தல் , கௌவுதல் , பற்றுதல்
- तेलुगु – కాటు , గాలములో పడుట
- मलयालम् – കടിക്കുക, കൊത്തുക, നശിപ്പിക്കുക, റാഞ്ചുക
- आङ्ग्ल – [[ ]]
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN-978-81-87276-10-8