black
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- कृष्णः
व्याकरणांशः[सम्पाद्यताम्]
विशेषणम् [Adjective ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- कृष्नवर्णस्य धॆनुः अहं गॊशालायाम् अपश्यम् ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – कृष्ण, काला, श्याम
- कन्नड –ಕರಿದು, ಕರಿದು, ಕೃಷ್ಣ
- तमिळ् –கருமை, இருள் நிறம்
- तेलुगु – నలుపు
- मलयालम् – കറുപ്പ്
- आङ्ग्ल –
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8