boiling
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- क्वथनम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम् [Neuter ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- जलपानात् पूर्वं जलस्य क्वथनं आरॊग्यकरम् ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – क्वथन, बहुत गर्म
- कन्नड –ಪೊರೆ, ಉಕ್ಕರಿಸು, ಕುದಿ
- तमिळ् –கொதிக்கின்ற, [[
- तेलुगु – వుడికే, కాగే,
- मलयालम् – തിളയ്ക്കുക, തിളപ്പിക്കുക
- आङ्ग्ल –
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8