bolt
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- अर्गलम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम् [Neuter ], स्त्रीलिङ्गम् [Feminine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- दुर्गस्य द्वारं स्थूलॆन अर्गलॆन पिधानं कृत्वा द्वारपालकः अगच्छ्त् ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – तीर, थान, सिटकिनी
- कन्नड –ಅಗಣಿ, ಕೀಲಿ, ಚಿಲಕ, ಬಾಣ
- तमिळ् –திருகாணி, தாழ்ப்பாள், அம்பு
- तेलुगु – గడియ, చివుక్కున పోవుట
- मलयालम् – സാക്ഷ, പൂട്ട്, കുറ്റി, അമ്പ്
- आङ्ग्ल –
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8