bonus
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- अधिलाभांशः
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम् [Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- प्रायः सर्वासु संस्थासु वर्षॆ एकवारम् अधिलाभांशः दीयतॆ ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – पारितोषिक, लाभ, बोनस
- कन्नड –ಅಧಿಲಾಭಾಂಶ, ಇನಾಂಉ
- तमिळ् –அன்பளிப்பு, மிகையூதியம்
- तेलुगु – బహుమానము
- मलयालम् – ലാഭവിഹിതം
- आङ्ग्ल – an additional payment (or other remuneration) to employees as a means of increasing output
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8