both
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- उभय
व्याकरणांशः[सम्पाद्यताम्]
विशेषणम् [Adjective ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- नात्यन्त गुणवत् किंचित् न चाप्यत्यन्तनिर्गुणम् उभयं सर्वकार्येषु दॄश्यतॆ ।
- सैनिकाः मार्गम् उभयत: अगच्छन्।
- चॊरम् उभयतः आरक्षका: सन्ति ।
- सॆनयॊरुभयॊर्मध्यॆ रथं स्थापय मॆ अच्युत ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी –दोनो, उभय
- कन्नड –ಎರಡು, ಇಬ್ಬರೂ, ಉಭಯ
- तमिळ् –இருவரும் , இரண்டும்
- तेलुगु – ఉభయ, రెండు, ఇద్దరూ
- मलयालम् – രണ്ടും, ഇരു
- आङ्ग्ल – two considered together, the two
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8