bow
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- नमति
- धनुः
व्याकरणांशः[सम्पाद्यताम्]
क्रियापदम् [verb ], नपुंसकलिङ्गम् [Neuter ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- सः बालकः प्रतिदिनं प्रातः दॆवं नमति ।
- शिवधनुषः नाम पिनाकः ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – झुकना, धनुष, नमन
- कन्नड –ಬಿಲ್ಲು, ಧನಸ್ಸು, ನಮಿಸು
- तमिळ् –வில், தலை வணங்கு
- तेलुगु – వందనము, ధనుస్సు
- मलयालम् – വില്ല്, വണങ്ങുക, തല കുനിക്കുക
- आङ्ग्ल – arc, bend, obeisance
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8