boy
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- बालकः
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम् [Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- सामान्यतः बालकाः क्रिकॆट्क्रीडाम् इच्छन्ति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – लड़का, बालक, शिशु, बेटा, नौकर
- कन्नड –ಕೂಸು, ಪೋರ, ಬಾಲ, ಬಾಲಕ ,ಮಾಣಿ, ವಟು, ಹುಡುಗ
- तमिळ् –பையன், சிறுவன், இளைஞன்
- तेलुगु – మగబిడ్డ, పిల్లకాయ, చిన్నవాడు, బాలక్, బాలుడు
- मलयालम् – ആണ്കുട്ടി, ചെറുപ്പക്കാരന്, പയ്യന്, ഭൃത്യന്
- आङ्ग्ल – male child, lad
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8