boycott
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- बहिष्कारः
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम् [Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- ग्रामॆषु इदानीमपि अपराधिनः ततस्ततः बहिष्कारं कृत्वा दण्डयन्ति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – बहिष्कार, व्यवहार बन्द कर देना
- कन्नड –ಬಹಿಷ್ಕರಿಸು, ಕೊಡುಕೊಳ್ಳಿಗೆಳಿಗೆ ತಡೆಮಾಡು
- तमिळ् –புறக்கணித்தல், பகிஷ்காரம் செய் ]]
- तेलुगु – సంఘములో నలుగురిలో కలవక విడిగానుండుట
- मलयालम् – ബഹിഷ്കരിക്കുക, നിരസിക്കുക
- आङ्ग्ल – ostracize, refuse to sponsor, refuse to do business with
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8