bread
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- सुपिष्टकम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम् [Neuter ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
सुपिष्टकॆ नवनीतं प्रसारयित्वा यूषॆण सह खादति चॆत् रुचिकरं भवति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – जीविका, रोज़ी, पैसा, पावरोटी
- कन्नड –ಬಕ್ಕರಿ, ಹಿಟ್ಟಿನರೊಟ್ಟಿ, ಅನ್ನ, ಆಹಾರ, ಜೀವನಾಧಾರ, ಹೊಟ್ಟೆಪಾಡು
- तमिळ् –ரொட்டி, பாண், அப்பம், ஆப்பம்
- तेलुगु – రొట్టె
- मलयालम् – റൊട്ടി, ആഹാരം
- आङ्ग्ल –Food made from dough of flour or meal and usually raised with yeast or baking powder and then baked
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8