bridge
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- सॆतुः
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम् [Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- सॆतुनिर्माणार्थं अत्त्युत्तमगुणस्य वज्रचूर्णस्य प्रयॊगः कर्तव्यः ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – सेतु, पुल
- कन्नड –ಕಟ್ಟೆ, ಸಮ್ಕ, ಸೇತುವೆ
- तमिळ् –பாலம்
- तेलुगु – సేతువు
- मलयालम् – പാലം
- आङ्ग्ल – a structure that allows people or vehicles to cross an obstacle such as a river or canal or railway etc.
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8