सामग्री पर जाएँ

broadcast

विकिशब्दकोशः तः

आङ्ग्लपदम्

[सम्पाद्यताम्]

संस्कृतानुवादः

[सम्पाद्यताम्]
  • प्रसारणम्

व्याकरणांशः

[सम्पाद्यताम्]

नपुंसकलिङ्गम् [Neuter ]

उदाहरणवाक्यम्

[सम्पाद्यताम्]
  • दूरदर्शननिर्वाहकै: संस्कृतभारत्याः सम्स्कृतदिनकर्यक्रमस्य प्रसारणं लॊकॆ सर्वत्र कृतम् ।

अन्यभाषासु

[सम्पाद्यताम्]
  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : प्रसारणम् । कस्यचित् सन्देशस्य अनिर्दिष्टस्वीकर्तृभ्य: सञ्चारणम् । A transmission to multiple, unspecified recipients.

"https://sa.wiktionary.org/w/index.php?title=broadcast&oldid=482209" इत्यस्माद् प्रतिप्राप्तम्