broker
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- मध्यवर्ती
- मध्यवर्तिनी
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम् , नकारान्तः [Masculine ] स्त्रीलिङ्गम् [Feminine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- मध्यवर्तिनः क्रयविक्रयनिर्वाहणॆ चतुराः भवन्ति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – दलाल, दस्तूरी, मध्यग
- कन्नड –ದಳ್ಳಾಳಿ
- तमिळ् –தரகர், வணிகத்துறை இடையீட்டாளர்
- तेलुगु – తరగిరి, అడతీదారుడు
- मलयालम् – ദല്ലാള്, കാര്യസ്ഥന്
- आङ्ग्ल – a businessman who buys or sells for another in exchange for a commission
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8