brown
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- पिङ्गलः
व्याकरणांशः[सम्पाद्यताम्]
विशेषणम् [Adjective ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- कदाचित् वायुप्रदूषणहॆतुना आकाशस्य वर्णः पिङ्गलः भवति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – कपिश, भूरा, कथई
- कन्नड –ಕಮ್ದು ಬಣ್ಣದ, ಕಮ್ದು ತಿರುಗಿದ, ತೇಗಿನ ಮರದ ಬಣ್ಣದ, ಅತಿಧ್ಯಾನ
- तमिळ् –பழுப்பு நிறம், கபில நிறம்
- तेलुगु – పింగళము, కపిలవర్ణము
- मलयालम् – തവിട്ട് നിറമായ, ഏകദേശം തവിട്ടുനിറമായ
- आङ्ग्ल –
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8