bubble
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- बुद्बुदम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम् [Neuter ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
जीवनम् जलस्य उपरि स्थितं बुद्बुदमिव अशाश्वतं इति प्राञ्जाः वदन्ति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – असार, बुलबुला, असत्य, वंचक
- कन्नड –ಬುದ್ಬುದ, ನೀರ್ಗುಳ್ಳ, ನೀರುಬುಗ್ಗೆ, ಬೊಬ್ಬಳ
- तमिळ् –குமிழி, நீர்க்குமிழி, உண்மையற்ற, நிலையற்ற
- तेलुगु – నీరుబుడ్డ, బుద్బుదము
- मलयालम् – കുമിള, വ്യാജമായ
- आङ्ग्ल – a hollow globule of gas ( air or carbon dioxide)
== आधारः==
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8