budget
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- अर्थसङ्कल्पः
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम् [ Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- यथा रज्यशासनॆ कौशल्यॆन अर्थसङ्कल्पः रच्यतॆ तथैव गृहिणी अपि स्वकुटुम्बचालनॆ अर्थसङ्कल्पं कौशल्यॆन करॊति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – आयव्ययपट्र, पूंजी, गठरी
- कन्नड –ಮುಂಗಡ ಪತ್ರ, ಆಯವ್ಯಯ
- तमिळ् –வரவு செலவுத் திட்டம்
- तेलुगु – సంచి, జోలె, మూట, కట్ట, ఆయవ్యయపట్టిక
- मलयालम् – വരവുചെലവു മതിപ്പ്
- आङ्ग्ल – a sum of money allocated for a particular purpose, a summary of intended expenditures along with proposals for how to meet them
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8