bunch
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- गुच्छः
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम् [Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- सङ्गीतस्पर्धायां विजयितायै बालिकायै प्रशस्तिपत्रं पुष्पगुच्छः च दत्तः ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – गुच्छा, झुरमुट, ढेर, पुंज, ढेर, समूह, गुमटा
- कन्नड –ಕುಮ್ಚ, ಜೊಮ್ಪಲು, ತೊಮ್ಗಲು, ತೊಮ್ಬೆ, ಗೊನೆ, ಗೊಮ್ಚಲು
- तमिळ् –கொத்து, குலை, தொகுதி, கும்பு, குவியல்
- तेलुगु – గుత్తి గొత్తు, గెలవలెవుండే, గొత్తుగావుండే, కుంచె
- मलयालम् – കുല, കൂട്ടം, കായ്ക്കുല, പൂങ്കുല
- आङ्ग्ल – any collection in its entirety, cluster, bundle
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8