bundle
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- बन्धः
- पॊटलिका
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम् [Masculine ]
स्त्रीलिङ्गम् [Feminine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- सा वृद्धा काष्टबन्धं शिरसि स्थपयित्वा आनयति ।
- चॊरा: मम मित्रॆण पॊटलिकायां स्थापितं धनं,आभरणानि च अहरन् ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – गठ्ठा, गठरी, पुलिन्दा
- कन्नड –ಮೂಟೆ, ಗಮ್ಟು,ಮೂಟೆ, ಕಮ್ತೆ , ಪಿಮ್ಡಿ, ಸುಳ್ಳಿನ ಕಮ್ತೆ, ಕಮ್ತೆಕಟ್ಟು
- तमिळ् –கட்டு, மூட்டை, பொதி, கற்றை
- तेलुगु – కట్ట, మూట, మోపు, నికర్
- मलयालम् – ഭാണ്ഡം, ചുമട്, കെട്ട്
- आङ्ग्ल – parcel, package, cluster, bunch
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8