burden
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- भारः
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम् [Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
मुख्यमन्त्री रज्यस्य शासनॆ अनॆककार्याणां भारं वहति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – बोझ, लादना, भार, जिम्मेदारी, कष्ट देना
- कन्नड –ಭಾರ, ಹೇರು, ವಜ್ಜೆ, ಸರಕು, ಪ್ರಯಾಸ, ಪೀಡಿಸು, ಕುಗ್ಗಿಸು
- तमिळ् –சுமை, பளு, கடப்பாடு, பொறுப்பு
- तेलुगु – బళువు, భారము, మోపు
- मलयालम् – ഭാരം, ചുമട്, പീഡഹേതു, ക്ലേശം, പ്രയാസകരമായ ജോലി, കര്ത്ത വ്യം
- आङ्ग्ल – weight, load, onus, encumbrance
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8