busy
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- व्यस्तः
व्याकरणांशः[सम्पाद्यताम्]
विशेषणम् [Adjective ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
मम माता सर्वदा सङ्गीतक्षॆत्रॆ किमपि कार्यं कुर्वती व्यस्ता भवति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – व्यस्त, कार्यरत, उद्यमी, फुर्तीला
- कन्नड –ನಿರತ, ಕಾರ್ಯನಿರತ, ಮಗ್ನ, ಒತ್ತಡ ಕಾಲ
- तमिळ् –சுறுசுறுப்பான, மிகு வேலையில் ஈடுபட்ட, நேரமின்மை
- तेलुगु – ఒత్తిడి, అధిక ప్రసంగి, పరుల జోలికి పొయ్యేవాడు, పనిగావుండే
- मलयालम् – തിരക്ക്, ജോലിത്തിരക്കുള്ള, തിടുക്കമുള്ള
- आङ्ग्ल – actively or fully engaged or occupied
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8