सामग्री पर जाएँ

button

विकिशब्दकोशः तः

आङ्ग्लपदम्

[सम्पाद्यताम्]

संस्कृतानुवादः

[सम्पाद्यताम्]
  • कुड्मलः

व्याकरणांशः

[सम्पाद्यताम्]

पुंल्लिङ्गम् [Masculine ]

उदाहरणवाक्यम्

[सम्पाद्यताम्]
  • युतकस्य कुड्मलान् सम्यक् यॊजयतु इति माता बालं अवदत् ।

अन्यभाषासु

[सम्पाद्यताम्]
  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : कुड्म: । गण्ड: । चित्रमाध्यमे दृश्यमन: अयं गण्ड: वैद्युतनोद्यगण्डम् अनुकरोति । अस्य गण्डस्य नोदनेन तन्त्रांशे किञ्चित्कार्यं प्रवर्तते - यथा गवाक्षस्य पिधानम्, सञ्चिकाया: उच्छेदनम् इत्यादीनि । A graphical representation of an electrical push-button appearing as part of a graphical user interface. Clicking on button starts some software action such as closing a window or deleting a file.

"https://sa.wiktionary.org/w/index.php?title=button&oldid=482250" इत्यस्माद् प्रतिप्राप्तम्