channel

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

=

संस्कृतानुवादः[सम्पाद्यताम्]

  • १। स्त्रोतः
  • २। प्रणालि

व्याकरणांशः[सम्पाद्यताम्]

१। नपुंसकलिङ्गम् २। पुंलिङ्गम्

उदाहरणवाक्यम्[सम्पाद्यताम्]

भारतस्य पञ्जाब्-राष्ट्रस्य शारदा स्त्रोतः विश्वे बहु दीर्घतमः इति जानन्ति ।

अन्यभाषासु[सम्पाद्यताम्]

आधारः[सम्पाद्यताम्]

  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8
"https://sa.wiktionary.org/w/index.php?title=channel&oldid=482340" इत्यस्माद् प्रतिप्राप्तम्