सामग्री पर जाएँ

code

विकिशब्दकोशः तः

आङ्ग्लपदम्

[सम्पाद्यताम्]

संस्कृतानुवादः

[सम्पाद्यताम्]
  • कूटसङ्केतः

व्याकरणांशः

[सम्पाद्यताम्]

पुंलिङ्गम्

उदाहरणवाक्यम्

[सम्पाद्यताम्]

अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : विध्यादेश: । सङ्गणकस्य कृते कस्याञ्चित् विधिभाषायां लिखिता: आदेशा: । Instructions for a computer in some programming language.

"https://sa.wiktionary.org/w/index.php?title=code&oldid=482426" इत्यस्माद् प्रतिप्राप्तम्