comedy
दिखावट
आङ्ग्लपदम्
[सम्पाद्यताम्]संस्कृतानुवादः
[सम्पाद्यताम्]- प्रहसनम्
व्याकरणांशः
[सम्पाद्यताम्]नपुंसकलिङ्गम्
उदाहरणवाक्यम्
[सम्पाद्यताम्]पि जि वोडौहौस्, मार्क्ट्वैन् च आङ्ग्लभाषायाम् प्रहसनं लेखकानेषु सर्वश्रेष्टौ इति मम मतम्।
अन्यभाषासु
- हिन्दी-प्रहसन, विनोदप्रियता, हास्यप्रधान नाटक,
- कन्नड-ಹರ್ಶನಾಠಕ
- मलयालम्-ശുഭപര്യവസായിയായ നാടകം, പ്രഹസനം, ഹാസ്യസിനിമയോ നാടകമോ, ശുഭാന്തനാടകം,
- आङ्ग्ल्म्-humour, type of play/drama/story
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8