consent
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- १। अनुमॊदनम्
- २। सषमतिः
व्याकरणांशः[सम्पाद्यताम्]
१। नपुंसकलिङ्गम् २। स्त्रीलिङ्गम्
उदाहरणवाक्यम्[सम्पाद्यताम्]
भारतस्य लोकसभायां नूतनाधिनियमाय अनुमोदनं लभ्यते ।
अन्यभाषासु
- तमिळ-அனுமதி, அங்கீகாரம், சம்மதம், இணங்குதல், ஒப்புதல், சமரசம், (மனதில்) இணங்குதல், .
- मलयालम्-യോജിക്കുക, അനുമതി നല്കുക, വഴങ്ങിക്കൊടുക്കുക, ഇണക്കം, ഏകചിത്തത, സമ്മതം, അനുമതി, അംഗീകാരം, മനസ്സു കൊണ്ടുള്ള യോജിപ്പ്
- आङ्ग्ल्म्-accept, assent , approval , sanction,acceptance,ratification . pleasure
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8