construction
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- निर्माणम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम्
उदाहरणवाक्यम्[सम्पाद्यताम्]
अन्यभाषासु
- मलयालम्-നിര്മ്മിതി, നിര്മ്മാണ രീതി, ഉണ്ടാക്കല്, പണിയല്, നിര്മ്മാണം, രചന, കെട്ടിടം, വാക്യരചന,
- आङ्ग्ल्म्-building, structure, expression, grammatical construction
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
-n : निर्माणम् । रचना । तन्त्रांशनिर्माणजीवितचक्रे अयं स कालांश: यस्मिन् पूर्वकृतां परिकल्पनाम् आधारीकृत्य तन्त्रांशस्य लेखनं क्रियते । A phase in the software development life cycle (SDLC) in which software is written according to the design worked out in the previous phase