construction

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • निर्माणम्

व्याकरणांशः[सम्पाद्यताम्]

नपुंसकलिङ्गम्

उदाहरणवाक्यम्[सम्पाद्यताम्]

अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : निर्माणम् । रचना । तन्त्रांशनिर्माणजीवितचक्रे अयं स कालांश: यस्मिन् पूर्वकृतां परिकल्पनाम् आधारीकृत्य तन्त्रांशस्य लेखनं क्रियते । A phase in the software development life cycle (SDLC) in which software is written according to the design worked out in the previous phase

"https://sa.wiktionary.org/w/index.php?title=construction&oldid=482508" इत्यस्माद् प्रतिप्राप्तम्