crown
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- किरीटः
व्याकरणांशः[सम्पाद्यताम्]
पुंलिङ्गम्
उदाहरणवाक्यम्[सम्पाद्यताम्]
पुरा राजानः राजसभायां किरीटाः धृतवन्तः ।
अन्यभाषासु
- हिन्दी-मुकुट, राजपद, शिखर, चोटी, ब्रिटिश सिक्का
- कन्नड-ಮಕುಟ
- तमिळ-மணிமுடி , கிரீடம், மகுடம், உடல் உச்சி , உறுப்பு உச்சி
- तेलुगु-కిరీటము
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8