danger
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- अपायः
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम् [Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- वृष्टिकालॆ नदीतरणं अपायकरम् ।
- मुख्यमार्गॆ तत्र तत्र अपायसङ्कॆत: स्थपितव्यः ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – भय, विपत्ति, संकट, कंटक, आपत्ति, खतरा
- कन्नड –ಅಪಾಯ, ವಿಪತ್ತು, ಪ್ರಮಾದ
- तमिळ् –இல்ர், ஆபத்து, அபாயம்
- तेलुगु – మోసము, భయము , గండము, అపాయము, ఆపద, విపత్తు, ప్రమాదము
- मलयालम् – അപകടം, ആപത്ത്, ഭയം, ഭീതി, അപായം
- आङ्ग्ल –
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8