dash
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- सङ्घट्टः
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम् [Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- कार्यानजीप्यानयॊः सङ्घट्टनॆन पञ्चजनानां मृत्युः अभवत्।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – जोश, झलक, पटकना, छींटा, झपट्टा, टकर्ना
- कन्नड –ಅಡ್ಡಗೆರೆ, ಅಪ್ಪಳಿಸು, ಚೂರುಮಾಡು, ಡಿಕ್ಕಿ
- तमिळ् –மோது, தாக்கு, முட்டு
- तेलुगु – తాకు, దెబ్బ, పెట్టు, లటుక్కున, తఠాలున
- मलयालम् – കൂട്ടിമുട്ടല്, സമ്മര്ദ്ദം, വിഘ്നം, ഭംഗം
- आङ्ग्ल – smash, crash, bolt, sprint
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8