debt
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- ऋणम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम् [Neuter ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- वयं ऋणमुक्ताः भवितुमॆव इच्छामः ।
- ऋणस्य अपनयनाय यदन्यद् ऋणं क्रियतॆ तद् ऋणार्णम् ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – ऋण, आभार, उधार,कर्ज़, बाध्यता
- कन्नड –ಋಣ, ಸಾಲ
- तमिळ् –கடன், படுகடன், கடன் பாக்கி
- तेलुगु – ఋణం, అప్పు, బాకీ
- मलयालम् – കടം, ഋണം, കടപ്പാട്, വായ്പ
- आङ्ग्ल – an obligation to pay or do something
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8