decoration
दिखावट
आङ्ग्लपदम्
[सम्पाद्यताम्](file)
संस्कृतानुवादः
[सम्पाद्यताम्]- अलङ्करणम्
व्याकरणांशः
[सम्पाद्यताम्]नपुंसकलिङ्गम् [Neuter ]
उदाहरणवाक्यम्
[सम्पाद्यताम्]मालाकारेण विवाहमण्डपस्य अलङ्कारः सम्यक् कृतः ।
अन्यभाषासु
[सम्पाद्यताम्]- हिन्दी – सजावट, श्रृंगार, भूषण, शोभा, सम्मान
- कन्नड –ಅಲಂಕಾರ,, ಪದಕ,ಬಿರುದು
- तमिळ् –அலங்காரம், ஒப்பனை, அணி செய்தல்
- तेलुगु – అలంకరణ, విభూషణం, శృంగారము
- मलयालम् – അലങ്കാരം, കീര്ത്തി മുദ്ര, ചമയം
- आङ्ग्ल – ornament, ornamentation, laurel wreath, medal
आधारः
[सम्पाद्यताम्]- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8