decoration
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- अलङ्करणम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम् [Neuter ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
मालाकारेण विवाहमण्डपस्य अलङ्कारः सम्यक् कृतः ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – सजावट, श्रृंगार, भूषण, शोभा, सम्मान
- कन्नड –ಅಲಂಕಾರ,, ಪದಕ,ಬಿರುದು
- तमिळ् –அலங்காரம், ஒப்பனை, அணி செய்தல்
- तेलुगु – అలంకరణ, విభూషణం, శృంగారము
- मलयालम् – അലങ്കാരം, കീര്ത്തി മുദ്ര, ചമയം
- आङ्ग्ल – ornament, ornamentation, laurel wreath, medal
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8