defamation
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- मानहानिः
व्याकरणांशः[सम्पाद्यताम्]
स्त्रीलिङ्गम् [Feminine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
कस्यापि मानहानि: शिष्टाचारः नास्ति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – अपयश, मानहानि, अपवाद, निंदा, अपभाषण
- कन्नड –ಮಾನನಷ್ಟ, ಮಾನಹಾನಿ
- तमिळ् –அவதூறு, பழித்துரைத்தல், இகழுரை, பழி, மானக்கேடு, மானநஷ்டம்
- तेलुगु – అపఖ్యాతి, అపవాదము అపనింద, మానహానీ, పరువు నష్టం
- मलयालम् – മാനഹാനി, അപഖ്യാതി
- आङ्ग्ल – aspersion, calumny, denigration, slander, hatchet job, obloquy
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8